A 468-36 Mahālakṣmīpūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/36
Title: Mahālakṣmīpūjāvidhi
Dimensions: 20.5 x 9 cm x 26 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7704
Remarks:
Reel No. A 468-36 MTM Inventory No.: New
Title Mahālakṣmīpūjā
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State incomplete
Size 21.5 x 8.0 cm
Folios 26
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 5/7704
Manuscript Features
The text Mahālakṣmīstava is in the expos. 25t–28b.
Excerpts
«Begining:»
❖ oṃ namaḥ śrīmahālakṣmyai ||
arghapātrapūjā ||
dharamunisenalaṃkhasvānajonake ||
adyatyādi(!) sūryāya argha[ṃ] namaḥ ||
mohāndhakālamagnānāṃ(!) janānāṃ jñānaraśmibhiḥ |
kṛtam uddharaṇaṃ yena taṃ naumi śivabhāskaraṃ ||
bṛhad bhānave namaḥ ||
nimaṃcana yāya ||
imaṃ dīpaṃ mahājyotiḥ puṣpasarṣapasaṃyutaṃ ||
sarvapāpavini[r]moktaṃ kleśādīni(!) harāya ca || (exp. 25t1–5)
End
oṃ garuḍanāthāya namaḥ || oṃ mahodaranāthāya namaḥ || kinnaranāthāya namaḥ || āvāhanādi || || oṃ kolāsuramahābhairavāya namaḥ || oṃ nepālavacchalādvyai namaḥ || oṃ jālandharakāmarupi(!)devyai namaḥ || oṃ kāmaro(!)kāmākṣādevyai namaḥ || oṃ de(exp. 28b3–7)
=== Colophon ===x
Microfilm Details
Reel No. A 468/36
Date of Filming 25-12-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 25-05-2009
Bibliography